Life Is A Play – My Sanskrit Poem

life is a play

 

जीवनं कश्चित् नाटकम्

तस्मिन् लगु नटकोऽहम् ।

वायुना नीता वाणीव​

सञ्चराम्येतस्मिन् मीरे ॥

  • Shanmugam P

 

Transliteration:

jīvanaṃ kaścit nāṭakam

tasmin lagu naṭako’ham ।

vāyunā nītā vāṇīva​

sañcarāmyetasmin mīre ॥

 

Meaning:

Life is a play; I am a small player there.

Like how a cloud is led by wind, I move in this ocean of life

Advertisement

An Invitation To A Spiritual Journey Towards Self-Realization! – Sanskrit Poem

A recent Sanskrit poem that I wrote, in free verse:

path.png


जीवायाः गुरुत्वम् यस्मिन् अस्ति ।

यस्य आचरणं गुरुकार्यमस्ति ।

यस्य मार्गदर्शनं अन्तः स्थितेन हृदयरश्मिना सद्गुरुणा भविष्यति ।

येन मार्गेन गमनं रज्ज्वां चलनं इव सावधानेन

विवेकदृष्ट्या वैराग्यभावनया  शमादिषट्कसम्पदः प्रभावेण

मुमुक्षुत्वस्य शक्त्या करणीयं अस्ति ।

यस्मै मार्गाय सत्यस्य संश्रवणं दैनन्दिन अभियोगः गभीरा साक्षिभावना

नेति नेति मनसः कषायाणां उपरि आगमनं एतस्य सर्वस्य आवश्यकता वर्तते ।

येन मार्गेन यात्रा अस्मान् मोक्षं प्रापयते ।

तस्मिन् मार्गे वयम् सर्वम् गच्छाम ॥


Transliteration (IAST):

jīvāyāḥ gurutvam yasmin asti ।
yasya ācaraṇaṃ gurukāryamasti ।
yasya mārgadarśanaṃ antaḥ sthitena hṛdayaraśminā sadguruṇā bhaviṣyati ।
yena mārgena gamanaṃ rajjvāṃ calanaṃ iva sāvadhānena
vivekadṛṣṭyā vairāgyabhāvanayā śamādiṣaṭkasampadaḥ prabhāveṇa
mumukṣutvasya śaktyā karaṇīyaṃ asti ।
yasmai mārgāya satyasya saṃśravaṇaṃ dainandina abhiyogaḥ gabhīrā sākṣibhāvanā
neti neti manasaḥ kaṣāyāṇāṃ upari āgamanaṃ etasya sarvasya āvaśyakatā vartate ।
yena mārgena yātrā asmān mokṣaṃ prāpayate ।
tasmin mārge vayam sarvam gacchāma ॥


Meaning:

Let us all walk in the path

In which  lies the significance of life,

Walking in which  is very important,

For which, the guidance is offered by the light which resides in the heart, the satguru (true guru),

Walking in which  is similar to walking on a rope,  has to be done carefully, with the discrimination between what is real and what is unreal, with an attitude of non-attachment, with the impact of the six virtues and with the power of the desire for liberation,

For which  there is a necessity of listening to the truth, everyday practice, a deep witnessing attitude (choiceless awareness),  rising above the kashayas (everything that one is attached to and can be witnessed in the stream of consciousness) by realizing ‘not this, not this’ (neti neti method),

That which takes us to liberation!


 

%d bloggers like this: